Declension table of ?sampratisañcara

Deva

MasculineSingularDualPlural
Nominativesampratisañcaraḥ sampratisañcarau sampratisañcarāḥ
Vocativesampratisañcara sampratisañcarau sampratisañcarāḥ
Accusativesampratisañcaram sampratisañcarau sampratisañcarān
Instrumentalsampratisañcareṇa sampratisañcarābhyām sampratisañcaraiḥ sampratisañcarebhiḥ
Dativesampratisañcarāya sampratisañcarābhyām sampratisañcarebhyaḥ
Ablativesampratisañcarāt sampratisañcarābhyām sampratisañcarebhyaḥ
Genitivesampratisañcarasya sampratisañcarayoḥ sampratisañcarāṇām
Locativesampratisañcare sampratisañcarayoḥ sampratisañcareṣu

Compound sampratisañcara -

Adverb -sampratisañcaram -sampratisañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria