Declension table of sampratirodhakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratirodhakaḥ | sampratirodhakau | sampratirodhakāḥ |
Vocative | sampratirodhaka | sampratirodhakau | sampratirodhakāḥ |
Accusative | sampratirodhakam | sampratirodhakau | sampratirodhakān |
Instrumental | sampratirodhakena | sampratirodhakābhyām | sampratirodhakaiḥ |
Dative | sampratirodhakāya | sampratirodhakābhyām | sampratirodhakebhyaḥ |
Ablative | sampratirodhakāt | sampratirodhakābhyām | sampratirodhakebhyaḥ |
Genitive | sampratirodhakasya | sampratirodhakayoḥ | sampratirodhakānām |
Locative | sampratirodhake | sampratirodhakayoḥ | sampratirodhakeṣu |