Declension table of ?sampratipūjitā

Deva

FeminineSingularDualPlural
Nominativesampratipūjitā sampratipūjite sampratipūjitāḥ
Vocativesampratipūjite sampratipūjite sampratipūjitāḥ
Accusativesampratipūjitām sampratipūjite sampratipūjitāḥ
Instrumentalsampratipūjitayā sampratipūjitābhyām sampratipūjitābhiḥ
Dativesampratipūjitāyai sampratipūjitābhyām sampratipūjitābhyaḥ
Ablativesampratipūjitāyāḥ sampratipūjitābhyām sampratipūjitābhyaḥ
Genitivesampratipūjitāyāḥ sampratipūjitayoḥ sampratipūjitānām
Locativesampratipūjitāyām sampratipūjitayoḥ sampratipūjitāsu

Adverb -sampratipūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria