Declension table of sampratipūjita

Deva

MasculineSingularDualPlural
Nominativesampratipūjitaḥ sampratipūjitau sampratipūjitāḥ
Vocativesampratipūjita sampratipūjitau sampratipūjitāḥ
Accusativesampratipūjitam sampratipūjitau sampratipūjitān
Instrumentalsampratipūjitena sampratipūjitābhyām sampratipūjitaiḥ
Dativesampratipūjitāya sampratipūjitābhyām sampratipūjitebhyaḥ
Ablativesampratipūjitāt sampratipūjitābhyām sampratipūjitebhyaḥ
Genitivesampratipūjitasya sampratipūjitayoḥ sampratipūjitānām
Locativesampratipūjite sampratipūjitayoḥ sampratipūjiteṣu

Compound sampratipūjita -

Adverb -sampratipūjitam -sampratipūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria