Declension table of sampratipūjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratipūjitaḥ | sampratipūjitau | sampratipūjitāḥ |
Vocative | sampratipūjita | sampratipūjitau | sampratipūjitāḥ |
Accusative | sampratipūjitam | sampratipūjitau | sampratipūjitān |
Instrumental | sampratipūjitena | sampratipūjitābhyām | sampratipūjitaiḥ |
Dative | sampratipūjitāya | sampratipūjitābhyām | sampratipūjitebhyaḥ |
Ablative | sampratipūjitāt | sampratipūjitābhyām | sampratipūjitebhyaḥ |
Genitive | sampratipūjitasya | sampratipūjitayoḥ | sampratipūjitānām |
Locative | sampratipūjite | sampratipūjitayoḥ | sampratipūjiteṣu |