Declension table of sampratipūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratipūjā | sampratipūje | sampratipūjāḥ |
Vocative | sampratipūje | sampratipūje | sampratipūjāḥ |
Accusative | sampratipūjām | sampratipūje | sampratipūjāḥ |
Instrumental | sampratipūjayā | sampratipūjābhyām | sampratipūjābhiḥ |
Dative | sampratipūjāyai | sampratipūjābhyām | sampratipūjābhyaḥ |
Ablative | sampratipūjāyāḥ | sampratipūjābhyām | sampratipūjābhyaḥ |
Genitive | sampratipūjāyāḥ | sampratipūjayoḥ | sampratipūjānām |
Locative | sampratipūjāyām | sampratipūjayoḥ | sampratipūjāsu |