Declension table of ?sampratipūjā

Deva

FeminineSingularDualPlural
Nominativesampratipūjā sampratipūje sampratipūjāḥ
Vocativesampratipūje sampratipūje sampratipūjāḥ
Accusativesampratipūjām sampratipūje sampratipūjāḥ
Instrumentalsampratipūjayā sampratipūjābhyām sampratipūjābhiḥ
Dativesampratipūjāyai sampratipūjābhyām sampratipūjābhyaḥ
Ablativesampratipūjāyāḥ sampratipūjābhyām sampratipūjābhyaḥ
Genitivesampratipūjāyāḥ sampratipūjayoḥ sampratipūjānām
Locativesampratipūjāyām sampratipūjayoḥ sampratipūjāsu

Adverb -sampratipūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria