Declension table of ?sampratiprāṇa

Deva

MasculineSingularDualPlural
Nominativesampratiprāṇaḥ sampratiprāṇau sampratiprāṇāḥ
Vocativesampratiprāṇa sampratiprāṇau sampratiprāṇāḥ
Accusativesampratiprāṇam sampratiprāṇau sampratiprāṇān
Instrumentalsampratiprāṇena sampratiprāṇābhyām sampratiprāṇaiḥ sampratiprāṇebhiḥ
Dativesampratiprāṇāya sampratiprāṇābhyām sampratiprāṇebhyaḥ
Ablativesampratiprāṇāt sampratiprāṇābhyām sampratiprāṇebhyaḥ
Genitivesampratiprāṇasya sampratiprāṇayoḥ sampratiprāṇānām
Locativesampratiprāṇe sampratiprāṇayoḥ sampratiprāṇeṣu

Compound sampratiprāṇa -

Adverb -sampratiprāṇam -sampratiprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria