Declension table of sampratipatti

Deva

FeminineSingularDualPlural
Nominativesampratipattiḥ sampratipattī sampratipattayaḥ
Vocativesampratipatte sampratipattī sampratipattayaḥ
Accusativesampratipattim sampratipattī sampratipattīḥ
Instrumentalsampratipattyā sampratipattibhyām sampratipattibhiḥ
Dativesampratipattyai sampratipattaye sampratipattibhyām sampratipattibhyaḥ
Ablativesampratipattyāḥ sampratipatteḥ sampratipattibhyām sampratipattibhyaḥ
Genitivesampratipattyāḥ sampratipatteḥ sampratipattyoḥ sampratipattīnām
Locativesampratipattyām sampratipattau sampratipattyoḥ sampratipattiṣu

Compound sampratipatti -

Adverb -sampratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria