Declension table of sampratipanna

Deva

NeuterSingularDualPlural
Nominativesampratipannam sampratipanne sampratipannāni
Vocativesampratipanna sampratipanne sampratipannāni
Accusativesampratipannam sampratipanne sampratipannāni
Instrumentalsampratipannena sampratipannābhyām sampratipannaiḥ
Dativesampratipannāya sampratipannābhyām sampratipannebhyaḥ
Ablativesampratipannāt sampratipannābhyām sampratipannebhyaḥ
Genitivesampratipannasya sampratipannayoḥ sampratipannānām
Locativesampratipanne sampratipannayoḥ sampratipanneṣu

Compound sampratipanna -

Adverb -sampratipannam -sampratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria