Declension table of sampratipanna

Deva

MasculineSingularDualPlural
Nominativesampratipannaḥ sampratipannau sampratipannāḥ
Vocativesampratipanna sampratipannau sampratipannāḥ
Accusativesampratipannam sampratipannau sampratipannān
Instrumentalsampratipannena sampratipannābhyām sampratipannaiḥ sampratipannebhiḥ
Dativesampratipannāya sampratipannābhyām sampratipannebhyaḥ
Ablativesampratipannāt sampratipannābhyām sampratipannebhyaḥ
Genitivesampratipannasya sampratipannayoḥ sampratipannānām
Locativesampratipanne sampratipannayoḥ sampratipanneṣu

Compound sampratipanna -

Adverb -sampratipannam -sampratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria