Declension table of ?sampratipāditā

Deva

FeminineSingularDualPlural
Nominativesampratipāditā sampratipādite sampratipāditāḥ
Vocativesampratipādite sampratipādite sampratipāditāḥ
Accusativesampratipāditām sampratipādite sampratipāditāḥ
Instrumentalsampratipāditayā sampratipāditābhyām sampratipāditābhiḥ
Dativesampratipāditāyai sampratipāditābhyām sampratipāditābhyaḥ
Ablativesampratipāditāyāḥ sampratipāditābhyām sampratipāditābhyaḥ
Genitivesampratipāditāyāḥ sampratipāditayoḥ sampratipāditānām
Locativesampratipāditāyām sampratipāditayoḥ sampratipāditāsu

Adverb -sampratipāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria