Declension table of ?sampratipādita

Deva

NeuterSingularDualPlural
Nominativesampratipāditam sampratipādite sampratipāditāni
Vocativesampratipādita sampratipādite sampratipāditāni
Accusativesampratipāditam sampratipādite sampratipāditāni
Instrumentalsampratipāditena sampratipāditābhyām sampratipāditaiḥ
Dativesampratipāditāya sampratipāditābhyām sampratipāditebhyaḥ
Ablativesampratipāditāt sampratipāditābhyām sampratipāditebhyaḥ
Genitivesampratipāditasya sampratipāditayoḥ sampratipāditānām
Locativesampratipādite sampratipāditayoḥ sampratipāditeṣu

Compound sampratipādita -

Adverb -sampratipāditam -sampratipāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria