Declension table of sampratipāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratipāditaḥ | sampratipāditau | sampratipāditāḥ |
Vocative | sampratipādita | sampratipāditau | sampratipāditāḥ |
Accusative | sampratipāditam | sampratipāditau | sampratipāditān |
Instrumental | sampratipāditena | sampratipāditābhyām | sampratipāditaiḥ |
Dative | sampratipāditāya | sampratipāditābhyām | sampratipāditebhyaḥ |
Ablative | sampratipāditāt | sampratipāditābhyām | sampratipāditebhyaḥ |
Genitive | sampratipāditasya | sampratipāditayoḥ | sampratipāditānām |
Locative | sampratipādite | sampratipāditayoḥ | sampratipāditeṣu |