Declension table of ?sampratipādana

Deva

NeuterSingularDualPlural
Nominativesampratipādanam sampratipādane sampratipādanāni
Vocativesampratipādana sampratipādane sampratipādanāni
Accusativesampratipādanam sampratipādane sampratipādanāni
Instrumentalsampratipādanena sampratipādanābhyām sampratipādanaiḥ
Dativesampratipādanāya sampratipādanābhyām sampratipādanebhyaḥ
Ablativesampratipādanāt sampratipādanābhyām sampratipādanebhyaḥ
Genitivesampratipādanasya sampratipādanayoḥ sampratipādanānām
Locativesampratipādane sampratipādanayoḥ sampratipādaneṣu

Compound sampratipādana -

Adverb -sampratipādanam -sampratipādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria