Declension table of ?sampratinandita

Deva

MasculineSingularDualPlural
Nominativesampratinanditaḥ sampratinanditau sampratinanditāḥ
Vocativesampratinandita sampratinanditau sampratinanditāḥ
Accusativesampratinanditam sampratinanditau sampratinanditān
Instrumentalsampratinanditena sampratinanditābhyām sampratinanditaiḥ sampratinanditebhiḥ
Dativesampratinanditāya sampratinanditābhyām sampratinanditebhyaḥ
Ablativesampratinanditāt sampratinanditābhyām sampratinanditebhyaḥ
Genitivesampratinanditasya sampratinanditayoḥ sampratinanditānām
Locativesampratinandite sampratinanditayoḥ sampratinanditeṣu

Compound sampratinandita -

Adverb -sampratinanditam -sampratinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria