Declension table of sampratimuktāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratimuktā | sampratimukte | sampratimuktāḥ |
Vocative | sampratimukte | sampratimukte | sampratimuktāḥ |
Accusative | sampratimuktām | sampratimukte | sampratimuktāḥ |
Instrumental | sampratimuktayā | sampratimuktābhyām | sampratimuktābhiḥ |
Dative | sampratimuktāyai | sampratimuktābhyām | sampratimuktābhyaḥ |
Ablative | sampratimuktāyāḥ | sampratimuktābhyām | sampratimuktābhyaḥ |
Genitive | sampratimuktāyāḥ | sampratimuktayoḥ | sampratimuktānām |
Locative | sampratimuktāyām | sampratimuktayoḥ | sampratimuktāsu |