Declension table of ?sampratīti

Deva

FeminineSingularDualPlural
Nominativesampratītiḥ sampratītī sampratītayaḥ
Vocativesampratīte sampratītī sampratītayaḥ
Accusativesampratītim sampratītī sampratītīḥ
Instrumentalsampratītyā sampratītibhyām sampratītibhiḥ
Dativesampratītyai sampratītaye sampratītibhyām sampratītibhyaḥ
Ablativesampratītyāḥ sampratīteḥ sampratītibhyām sampratītibhyaḥ
Genitivesampratītyāḥ sampratīteḥ sampratītyoḥ sampratītīnām
Locativesampratītyām sampratītau sampratītyoḥ sampratītiṣu

Compound sampratīti -

Adverb -sampratīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria