Declension table of sampratīta

Deva

MasculineSingularDualPlural
Nominativesampratītaḥ sampratītau sampratītāḥ
Vocativesampratīta sampratītau sampratītāḥ
Accusativesampratītam sampratītau sampratītān
Instrumentalsampratītena sampratītābhyām sampratītaiḥ sampratītebhiḥ
Dativesampratītāya sampratītābhyām sampratītebhyaḥ
Ablativesampratītāt sampratītābhyām sampratītebhyaḥ
Genitivesampratītasya sampratītayoḥ sampratītānām
Locativesampratīte sampratītayoḥ sampratīteṣu

Compound sampratīta -

Adverb -sampratītam -sampratītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria