Declension table of sampratīkṣya

Deva

MasculineSingularDualPlural
Nominativesampratīkṣyaḥ sampratīkṣyau sampratīkṣyāḥ
Vocativesampratīkṣya sampratīkṣyau sampratīkṣyāḥ
Accusativesampratīkṣyam sampratīkṣyau sampratīkṣyān
Instrumentalsampratīkṣyeṇa sampratīkṣyābhyām sampratīkṣyaiḥ
Dativesampratīkṣyāya sampratīkṣyābhyām sampratīkṣyebhyaḥ
Ablativesampratīkṣyāt sampratīkṣyābhyām sampratīkṣyebhyaḥ
Genitivesampratīkṣyasya sampratīkṣyayoḥ sampratīkṣyāṇām
Locativesampratīkṣye sampratīkṣyayoḥ sampratīkṣyeṣu

Compound sampratīkṣya -

Adverb -sampratīkṣyam -sampratīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria