Declension table of ?sampratīkṣā

Deva

FeminineSingularDualPlural
Nominativesampratīkṣā sampratīkṣe sampratīkṣāḥ
Vocativesampratīkṣe sampratīkṣe sampratīkṣāḥ
Accusativesampratīkṣām sampratīkṣe sampratīkṣāḥ
Instrumentalsampratīkṣayā sampratīkṣābhyām sampratīkṣābhiḥ
Dativesampratīkṣāyai sampratīkṣābhyām sampratīkṣābhyaḥ
Ablativesampratīkṣāyāḥ sampratīkṣābhyām sampratīkṣābhyaḥ
Genitivesampratīkṣāyāḥ sampratīkṣayoḥ sampratīkṣāṇām
Locativesampratīkṣāyām sampratīkṣayoḥ sampratīkṣāsu

Adverb -sampratīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria