Declension table of ?sampratīkṣa

Deva

NeuterSingularDualPlural
Nominativesampratīkṣam sampratīkṣe sampratīkṣāṇi
Vocativesampratīkṣa sampratīkṣe sampratīkṣāṇi
Accusativesampratīkṣam sampratīkṣe sampratīkṣāṇi
Instrumentalsampratīkṣeṇa sampratīkṣābhyām sampratīkṣaiḥ
Dativesampratīkṣāya sampratīkṣābhyām sampratīkṣebhyaḥ
Ablativesampratīkṣāt sampratīkṣābhyām sampratīkṣebhyaḥ
Genitivesampratīkṣasya sampratīkṣayoḥ sampratīkṣāṇām
Locativesampratīkṣe sampratīkṣayoḥ sampratīkṣeṣu

Compound sampratīkṣa -

Adverb -sampratīkṣam -sampratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria