Declension table of sampratīkṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratīkṣam | sampratīkṣe | sampratīkṣāṇi |
Vocative | sampratīkṣa | sampratīkṣe | sampratīkṣāṇi |
Accusative | sampratīkṣam | sampratīkṣe | sampratīkṣāṇi |
Instrumental | sampratīkṣeṇa | sampratīkṣābhyām | sampratīkṣaiḥ |
Dative | sampratīkṣāya | sampratīkṣābhyām | sampratīkṣebhyaḥ |
Ablative | sampratīkṣāt | sampratīkṣābhyām | sampratīkṣebhyaḥ |
Genitive | sampratīkṣasya | sampratīkṣayoḥ | sampratīkṣāṇām |
Locative | sampratīkṣe | sampratīkṣayoḥ | sampratīkṣeṣu |