Declension table of sampratīkṣa

Deva

MasculineSingularDualPlural
Nominativesampratīkṣaḥ sampratīkṣau sampratīkṣāḥ
Vocativesampratīkṣa sampratīkṣau sampratīkṣāḥ
Accusativesampratīkṣam sampratīkṣau sampratīkṣān
Instrumentalsampratīkṣeṇa sampratīkṣābhyām sampratīkṣaiḥ
Dativesampratīkṣāya sampratīkṣābhyām sampratīkṣebhyaḥ
Ablativesampratīkṣāt sampratīkṣābhyām sampratīkṣebhyaḥ
Genitivesampratīkṣasya sampratīkṣayoḥ sampratīkṣāṇām
Locativesampratīkṣe sampratīkṣayoḥ sampratīkṣeṣu

Compound sampratīkṣa -

Adverb -sampratīkṣam -sampratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria