Declension table of sampratiṣṭhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratiṣṭhitā | sampratiṣṭhite | sampratiṣṭhitāḥ |
Vocative | sampratiṣṭhite | sampratiṣṭhite | sampratiṣṭhitāḥ |
Accusative | sampratiṣṭhitām | sampratiṣṭhite | sampratiṣṭhitāḥ |
Instrumental | sampratiṣṭhitayā | sampratiṣṭhitābhyām | sampratiṣṭhitābhiḥ |
Dative | sampratiṣṭhitāyai | sampratiṣṭhitābhyām | sampratiṣṭhitābhyaḥ |
Ablative | sampratiṣṭhitāyāḥ | sampratiṣṭhitābhyām | sampratiṣṭhitābhyaḥ |
Genitive | sampratiṣṭhitāyāḥ | sampratiṣṭhitayoḥ | sampratiṣṭhitānām |
Locative | sampratiṣṭhitāyām | sampratiṣṭhitayoḥ | sampratiṣṭhitāsu |