Declension table of sampratiṣṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratiṣṭhitaḥ | sampratiṣṭhitau | sampratiṣṭhitāḥ |
Vocative | sampratiṣṭhita | sampratiṣṭhitau | sampratiṣṭhitāḥ |
Accusative | sampratiṣṭhitam | sampratiṣṭhitau | sampratiṣṭhitān |
Instrumental | sampratiṣṭhitena | sampratiṣṭhitābhyām | sampratiṣṭhitaiḥ |
Dative | sampratiṣṭhitāya | sampratiṣṭhitābhyām | sampratiṣṭhitebhyaḥ |
Ablative | sampratiṣṭhitāt | sampratiṣṭhitābhyām | sampratiṣṭhitebhyaḥ |
Genitive | sampratiṣṭhitasya | sampratiṣṭhitayoḥ | sampratiṣṭhitānām |
Locative | sampratiṣṭhite | sampratiṣṭhitayoḥ | sampratiṣṭhiteṣu |