Declension table of ?sampratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativesampratiṣṭhitaḥ sampratiṣṭhitau sampratiṣṭhitāḥ
Vocativesampratiṣṭhita sampratiṣṭhitau sampratiṣṭhitāḥ
Accusativesampratiṣṭhitam sampratiṣṭhitau sampratiṣṭhitān
Instrumentalsampratiṣṭhitena sampratiṣṭhitābhyām sampratiṣṭhitaiḥ sampratiṣṭhitebhiḥ
Dativesampratiṣṭhitāya sampratiṣṭhitābhyām sampratiṣṭhitebhyaḥ
Ablativesampratiṣṭhitāt sampratiṣṭhitābhyām sampratiṣṭhitebhyaḥ
Genitivesampratiṣṭhitasya sampratiṣṭhitayoḥ sampratiṣṭhitānām
Locativesampratiṣṭhite sampratiṣṭhitayoḥ sampratiṣṭhiteṣu

Compound sampratiṣṭhita -

Adverb -sampratiṣṭhitam -sampratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria