Declension table of ?sampratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesampratiṣṭhānam sampratiṣṭhāne sampratiṣṭhānāni
Vocativesampratiṣṭhāna sampratiṣṭhāne sampratiṣṭhānāni
Accusativesampratiṣṭhānam sampratiṣṭhāne sampratiṣṭhānāni
Instrumentalsampratiṣṭhānena sampratiṣṭhānābhyām sampratiṣṭhānaiḥ
Dativesampratiṣṭhānāya sampratiṣṭhānābhyām sampratiṣṭhānebhyaḥ
Ablativesampratiṣṭhānāt sampratiṣṭhānābhyām sampratiṣṭhānebhyaḥ
Genitivesampratiṣṭhānasya sampratiṣṭhānayoḥ sampratiṣṭhānānām
Locativesampratiṣṭhāne sampratiṣṭhānayoḥ sampratiṣṭhāneṣu

Compound sampratiṣṭhāna -

Adverb -sampratiṣṭhānam -sampratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria