Declension table of ?sampratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesampratiṣṭhā sampratiṣṭhe sampratiṣṭhāḥ
Vocativesampratiṣṭhe sampratiṣṭhe sampratiṣṭhāḥ
Accusativesampratiṣṭhām sampratiṣṭhe sampratiṣṭhāḥ
Instrumentalsampratiṣṭhayā sampratiṣṭhābhyām sampratiṣṭhābhiḥ
Dativesampratiṣṭhāyai sampratiṣṭhābhyām sampratiṣṭhābhyaḥ
Ablativesampratiṣṭhāyāḥ sampratiṣṭhābhyām sampratiṣṭhābhyaḥ
Genitivesampratiṣṭhāyāḥ sampratiṣṭhayoḥ sampratiṣṭhānām
Locativesampratiṣṭhāyām sampratiṣṭhayoḥ sampratiṣṭhāsu

Adverb -sampratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria