Declension table of samprati

Deva

MasculineSingularDualPlural
Nominativesampratiḥ sampratī sampratayaḥ
Vocativesamprate sampratī sampratayaḥ
Accusativesampratim sampratī sampratīn
Instrumentalsampratinā sampratibhyām sampratibhiḥ
Dativesamprataye sampratibhyām sampratibhyaḥ
Ablativesamprateḥ sampratibhyām sampratibhyaḥ
Genitivesamprateḥ sampratyoḥ sampratīnām
Locativesampratau sampratyoḥ sampratiṣu

Compound samprati -

Adverb -samprati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria