Declension table of samprathitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprathitam | samprathite | samprathitāni |
Vocative | samprathita | samprathite | samprathitāni |
Accusative | samprathitam | samprathite | samprathitāni |
Instrumental | samprathitena | samprathitābhyām | samprathitaiḥ |
Dative | samprathitāya | samprathitābhyām | samprathitebhyaḥ |
Ablative | samprathitāt | samprathitābhyām | samprathitebhyaḥ |
Genitive | samprathitasya | samprathitayoḥ | samprathitānām |
Locative | samprathite | samprathitayoḥ | samprathiteṣu |