Declension table of ?samprathāna

Deva

NeuterSingularDualPlural
Nominativesamprathānam samprathāne samprathānāni
Vocativesamprathāna samprathāne samprathānāni
Accusativesamprathānam samprathāne samprathānāni
Instrumentalsamprathānena samprathānābhyām samprathānaiḥ
Dativesamprathānāya samprathānābhyām samprathānebhyaḥ
Ablativesamprathānāt samprathānābhyām samprathānebhyaḥ
Genitivesamprathānasya samprathānayoḥ samprathānānām
Locativesamprathāne samprathānayoḥ samprathāneṣu

Compound samprathāna -

Adverb -samprathānam -samprathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria