Declension table of ?sampratardana

Deva

NeuterSingularDualPlural
Nominativesampratardanam sampratardane sampratardanāni
Vocativesampratardana sampratardane sampratardanāni
Accusativesampratardanam sampratardane sampratardanāni
Instrumentalsampratardanena sampratardanābhyām sampratardanaiḥ
Dativesampratardanāya sampratardanābhyām sampratardanebhyaḥ
Ablativesampratardanāt sampratardanābhyām sampratardanebhyaḥ
Genitivesampratardanasya sampratardanayoḥ sampratardanānām
Locativesampratardane sampratardanayoḥ sampratardaneṣu

Compound sampratardana -

Adverb -sampratardanam -sampratardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria