Declension table of ?sampratardana

Deva

MasculineSingularDualPlural
Nominativesampratardanaḥ sampratardanau sampratardanāḥ
Vocativesampratardana sampratardanau sampratardanāḥ
Accusativesampratardanam sampratardanau sampratardanān
Instrumentalsampratardanena sampratardanābhyām sampratardanaiḥ sampratardanebhiḥ
Dativesampratardanāya sampratardanābhyām sampratardanebhyaḥ
Ablativesampratardanāt sampratardanābhyām sampratardanebhyaḥ
Genitivesampratardanasya sampratardanayoḥ sampratardanānām
Locativesampratardane sampratardanayoḥ sampratardaneṣu

Compound sampratardana -

Adverb -sampratardanam -sampratardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria