Declension table of sampratāpana

Deva

NeuterSingularDualPlural
Nominativesampratāpanam sampratāpane sampratāpanāni
Vocativesampratāpana sampratāpane sampratāpanāni
Accusativesampratāpanam sampratāpane sampratāpanāni
Instrumentalsampratāpanena sampratāpanābhyām sampratāpanaiḥ
Dativesampratāpanāya sampratāpanābhyām sampratāpanebhyaḥ
Ablativesampratāpanāt sampratāpanābhyām sampratāpanebhyaḥ
Genitivesampratāpanasya sampratāpanayoḥ sampratāpanānām
Locativesampratāpane sampratāpanayoḥ sampratāpaneṣu

Compound sampratāpana -

Adverb -sampratāpanam -sampratāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria