Declension table of ?samprasūti

Deva

FeminineSingularDualPlural
Nominativesamprasūtiḥ samprasūtī samprasūtayaḥ
Vocativesamprasūte samprasūtī samprasūtayaḥ
Accusativesamprasūtim samprasūtī samprasūtīḥ
Instrumentalsamprasūtyā samprasūtibhyām samprasūtibhiḥ
Dativesamprasūtyai samprasūtaye samprasūtibhyām samprasūtibhyaḥ
Ablativesamprasūtyāḥ samprasūteḥ samprasūtibhyām samprasūtibhyaḥ
Genitivesamprasūtyāḥ samprasūteḥ samprasūtyoḥ samprasūtīnām
Locativesamprasūtyām samprasūtau samprasūtyoḥ samprasūtiṣu

Compound samprasūti -

Adverb -samprasūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria