Declension table of ?samprasuptā

Deva

FeminineSingularDualPlural
Nominativesamprasuptā samprasupte samprasuptāḥ
Vocativesamprasupte samprasupte samprasuptāḥ
Accusativesamprasuptām samprasupte samprasuptāḥ
Instrumentalsamprasuptayā samprasuptābhyām samprasuptābhiḥ
Dativesamprasuptāyai samprasuptābhyām samprasuptābhyaḥ
Ablativesamprasuptāyāḥ samprasuptābhyām samprasuptābhyaḥ
Genitivesamprasuptāyāḥ samprasuptayoḥ samprasuptānām
Locativesamprasuptāyām samprasuptayoḥ samprasuptāsu

Adverb -samprasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria