Declension table of samprasuptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprasuptam | samprasupte | samprasuptāni |
Vocative | samprasupta | samprasupte | samprasuptāni |
Accusative | samprasuptam | samprasupte | samprasuptāni |
Instrumental | samprasuptena | samprasuptābhyām | samprasuptaiḥ |
Dative | samprasuptāya | samprasuptābhyām | samprasuptebhyaḥ |
Ablative | samprasuptāt | samprasuptābhyām | samprasuptebhyaḥ |
Genitive | samprasuptasya | samprasuptayoḥ | samprasuptānām |
Locative | samprasupte | samprasuptayoḥ | samprasupteṣu |