Declension table of ?samprasupta

Deva

MasculineSingularDualPlural
Nominativesamprasuptaḥ samprasuptau samprasuptāḥ
Vocativesamprasupta samprasuptau samprasuptāḥ
Accusativesamprasuptam samprasuptau samprasuptān
Instrumentalsamprasuptena samprasuptābhyām samprasuptaiḥ samprasuptebhiḥ
Dativesamprasuptāya samprasuptābhyām samprasuptebhyaḥ
Ablativesamprasuptāt samprasuptābhyām samprasuptebhyaḥ
Genitivesamprasuptasya samprasuptayoḥ samprasuptānām
Locativesamprasupte samprasuptayoḥ samprasupteṣu

Compound samprasupta -

Adverb -samprasuptam -samprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria