Declension table of samprastutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprastutā | samprastute | samprastutāḥ |
Vocative | samprastute | samprastute | samprastutāḥ |
Accusative | samprastutām | samprastute | samprastutāḥ |
Instrumental | samprastutayā | samprastutābhyām | samprastutābhiḥ |
Dative | samprastutāyai | samprastutābhyām | samprastutābhyaḥ |
Ablative | samprastutāyāḥ | samprastutābhyām | samprastutābhyaḥ |
Genitive | samprastutāyāḥ | samprastutayoḥ | samprastutānām |
Locative | samprastutāyām | samprastutayoḥ | samprastutāsu |