Declension table of ?samprastutā

Deva

FeminineSingularDualPlural
Nominativesamprastutā samprastute samprastutāḥ
Vocativesamprastute samprastute samprastutāḥ
Accusativesamprastutām samprastute samprastutāḥ
Instrumentalsamprastutayā samprastutābhyām samprastutābhiḥ
Dativesamprastutāyai samprastutābhyām samprastutābhyaḥ
Ablativesamprastutāyāḥ samprastutābhyām samprastutābhyaḥ
Genitivesamprastutāyāḥ samprastutayoḥ samprastutānām
Locativesamprastutāyām samprastutayoḥ samprastutāsu

Adverb -samprastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria