Declension table of samprastutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprastutam | samprastute | samprastutāni |
Vocative | samprastuta | samprastute | samprastutāni |
Accusative | samprastutam | samprastute | samprastutāni |
Instrumental | samprastutena | samprastutābhyām | samprastutaiḥ |
Dative | samprastutāya | samprastutābhyām | samprastutebhyaḥ |
Ablative | samprastutāt | samprastutābhyām | samprastutebhyaḥ |
Genitive | samprastutasya | samprastutayoḥ | samprastutānām |
Locative | samprastute | samprastutayoḥ | samprastuteṣu |