Declension table of ?samprasthitā

Deva

FeminineSingularDualPlural
Nominativesamprasthitā samprasthite samprasthitāḥ
Vocativesamprasthite samprasthite samprasthitāḥ
Accusativesamprasthitām samprasthite samprasthitāḥ
Instrumentalsamprasthitayā samprasthitābhyām samprasthitābhiḥ
Dativesamprasthitāyai samprasthitābhyām samprasthitābhyaḥ
Ablativesamprasthitāyāḥ samprasthitābhyām samprasthitābhyaḥ
Genitivesamprasthitāyāḥ samprasthitayoḥ samprasthitānām
Locativesamprasthitāyām samprasthitayoḥ samprasthitāsu

Adverb -samprasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria