Declension table of ?samprasthita

Deva

NeuterSingularDualPlural
Nominativesamprasthitam samprasthite samprasthitāni
Vocativesamprasthita samprasthite samprasthitāni
Accusativesamprasthitam samprasthite samprasthitāni
Instrumentalsamprasthitena samprasthitābhyām samprasthitaiḥ
Dativesamprasthitāya samprasthitābhyām samprasthitebhyaḥ
Ablativesamprasthitāt samprasthitābhyām samprasthitebhyaḥ
Genitivesamprasthitasya samprasthitayoḥ samprasthitānām
Locativesamprasthite samprasthitayoḥ samprasthiteṣu

Compound samprasthita -

Adverb -samprasthitam -samprasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria