Declension table of samprasthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprasthitaḥ | samprasthitau | samprasthitāḥ |
Vocative | samprasthita | samprasthitau | samprasthitāḥ |
Accusative | samprasthitam | samprasthitau | samprasthitān |
Instrumental | samprasthitena | samprasthitābhyām | samprasthitaiḥ |
Dative | samprasthitāya | samprasthitābhyām | samprasthitebhyaḥ |
Ablative | samprasthitāt | samprasthitābhyām | samprasthitebhyaḥ |
Genitive | samprasthitasya | samprasthitayoḥ | samprasthitānām |
Locative | samprasthite | samprasthitayoḥ | samprasthiteṣu |