Declension table of ?samprasiddha

Deva

MasculineSingularDualPlural
Nominativesamprasiddhaḥ samprasiddhau samprasiddhāḥ
Vocativesamprasiddha samprasiddhau samprasiddhāḥ
Accusativesamprasiddham samprasiddhau samprasiddhān
Instrumentalsamprasiddhena samprasiddhābhyām samprasiddhaiḥ samprasiddhebhiḥ
Dativesamprasiddhāya samprasiddhābhyām samprasiddhebhyaḥ
Ablativesamprasiddhāt samprasiddhābhyām samprasiddhebhyaḥ
Genitivesamprasiddhasya samprasiddhayoḥ samprasiddhānām
Locativesamprasiddhe samprasiddhayoḥ samprasiddheṣu

Compound samprasiddha -

Adverb -samprasiddham -samprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria