Declension table of ?samprasava

Deva

MasculineSingularDualPlural
Nominativesamprasavaḥ samprasavau samprasavāḥ
Vocativesamprasava samprasavau samprasavāḥ
Accusativesamprasavam samprasavau samprasavān
Instrumentalsamprasavena samprasavābhyām samprasavaiḥ samprasavebhiḥ
Dativesamprasavāya samprasavābhyām samprasavebhyaḥ
Ablativesamprasavāt samprasavābhyām samprasavebhyaḥ
Genitivesamprasavasya samprasavayoḥ samprasavānām
Locativesamprasave samprasavayoḥ samprasaveṣu

Compound samprasava -

Adverb -samprasavam -samprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria