Declension table of ?samprasakta

Deva

NeuterSingularDualPlural
Nominativesamprasaktam samprasakte samprasaktāni
Vocativesamprasakta samprasakte samprasaktāni
Accusativesamprasaktam samprasakte samprasaktāni
Instrumentalsamprasaktena samprasaktābhyām samprasaktaiḥ
Dativesamprasaktāya samprasaktābhyām samprasaktebhyaḥ
Ablativesamprasaktāt samprasaktābhyām samprasaktebhyaḥ
Genitivesamprasaktasya samprasaktayoḥ samprasaktānām
Locativesamprasakte samprasaktayoḥ samprasakteṣu

Compound samprasakta -

Adverb -samprasaktam -samprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria