Declension table of ?samprasakta

Deva

MasculineSingularDualPlural
Nominativesamprasaktaḥ samprasaktau samprasaktāḥ
Vocativesamprasakta samprasaktau samprasaktāḥ
Accusativesamprasaktam samprasaktau samprasaktān
Instrumentalsamprasaktena samprasaktābhyām samprasaktaiḥ samprasaktebhiḥ
Dativesamprasaktāya samprasaktābhyām samprasaktebhyaḥ
Ablativesamprasaktāt samprasaktābhyām samprasaktebhyaḥ
Genitivesamprasaktasya samprasaktayoḥ samprasaktānām
Locativesamprasakte samprasaktayoḥ samprasakteṣu

Compound samprasakta -

Adverb -samprasaktam -samprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria