Declension table of ?samprasādhya

Deva

NeuterSingularDualPlural
Nominativesamprasādhyam samprasādhye samprasādhyāni
Vocativesamprasādhya samprasādhye samprasādhyāni
Accusativesamprasādhyam samprasādhye samprasādhyāni
Instrumentalsamprasādhyena samprasādhyābhyām samprasādhyaiḥ
Dativesamprasādhyāya samprasādhyābhyām samprasādhyebhyaḥ
Ablativesamprasādhyāt samprasādhyābhyām samprasādhyebhyaḥ
Genitivesamprasādhyasya samprasādhyayoḥ samprasādhyānām
Locativesamprasādhye samprasādhyayoḥ samprasādhyeṣu

Compound samprasādhya -

Adverb -samprasādhyam -samprasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria