Declension table of ?samprasādanā

Deva

FeminineSingularDualPlural
Nominativesamprasādanā samprasādane samprasādanāḥ
Vocativesamprasādane samprasādane samprasādanāḥ
Accusativesamprasādanām samprasādane samprasādanāḥ
Instrumentalsamprasādanayā samprasādanābhyām samprasādanābhiḥ
Dativesamprasādanāyai samprasādanābhyām samprasādanābhyaḥ
Ablativesamprasādanāyāḥ samprasādanābhyām samprasādanābhyaḥ
Genitivesamprasādanāyāḥ samprasādanayoḥ samprasādanānām
Locativesamprasādanāyām samprasādanayoḥ samprasādanāsu

Adverb -samprasādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria