Declension table of ?samprasādana

Deva

NeuterSingularDualPlural
Nominativesamprasādanam samprasādane samprasādanāni
Vocativesamprasādana samprasādane samprasādanāni
Accusativesamprasādanam samprasādane samprasādanāni
Instrumentalsamprasādanena samprasādanābhyām samprasādanaiḥ
Dativesamprasādanāya samprasādanābhyām samprasādanebhyaḥ
Ablativesamprasādanāt samprasādanābhyām samprasādanebhyaḥ
Genitivesamprasādanasya samprasādanayoḥ samprasādanānām
Locativesamprasādane samprasādanayoḥ samprasādaneṣu

Compound samprasādana -

Adverb -samprasādanam -samprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria