Declension table of samprasādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprasādanam | samprasādane | samprasādanāni |
Vocative | samprasādana | samprasādane | samprasādanāni |
Accusative | samprasādanam | samprasādane | samprasādanāni |
Instrumental | samprasādanena | samprasādanābhyām | samprasādanaiḥ |
Dative | samprasādanāya | samprasādanābhyām | samprasādanebhyaḥ |
Ablative | samprasādanāt | samprasādanābhyām | samprasādanebhyaḥ |
Genitive | samprasādanasya | samprasādanayoḥ | samprasādanānām |
Locative | samprasādane | samprasādanayoḥ | samprasādaneṣu |