Declension table of ?samprasāda

Deva

MasculineSingularDualPlural
Nominativesamprasādaḥ samprasādau samprasādāḥ
Vocativesamprasāda samprasādau samprasādāḥ
Accusativesamprasādam samprasādau samprasādān
Instrumentalsamprasādena samprasādābhyām samprasādaiḥ samprasādebhiḥ
Dativesamprasādāya samprasādābhyām samprasādebhyaḥ
Ablativesamprasādāt samprasādābhyām samprasādebhyaḥ
Genitivesamprasādasya samprasādayoḥ samprasādānām
Locativesamprasāde samprasādayoḥ samprasādeṣu

Compound samprasāda -

Adverb -samprasādam -samprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria