Declension table of ?sampraruṣṭā

Deva

FeminineSingularDualPlural
Nominativesampraruṣṭā sampraruṣṭe sampraruṣṭāḥ
Vocativesampraruṣṭe sampraruṣṭe sampraruṣṭāḥ
Accusativesampraruṣṭām sampraruṣṭe sampraruṣṭāḥ
Instrumentalsampraruṣṭayā sampraruṣṭābhyām sampraruṣṭābhiḥ
Dativesampraruṣṭāyai sampraruṣṭābhyām sampraruṣṭābhyaḥ
Ablativesampraruṣṭāyāḥ sampraruṣṭābhyām sampraruṣṭābhyaḥ
Genitivesampraruṣṭāyāḥ sampraruṣṭayoḥ sampraruṣṭānām
Locativesampraruṣṭāyām sampraruṣṭayoḥ sampraruṣṭāsu

Adverb -sampraruṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria