Declension table of ?sampraruṣṭa

Deva

NeuterSingularDualPlural
Nominativesampraruṣṭam sampraruṣṭe sampraruṣṭāni
Vocativesampraruṣṭa sampraruṣṭe sampraruṣṭāni
Accusativesampraruṣṭam sampraruṣṭe sampraruṣṭāni
Instrumentalsampraruṣṭena sampraruṣṭābhyām sampraruṣṭaiḥ
Dativesampraruṣṭāya sampraruṣṭābhyām sampraruṣṭebhyaḥ
Ablativesampraruṣṭāt sampraruṣṭābhyām sampraruṣṭebhyaḥ
Genitivesampraruṣṭasya sampraruṣṭayoḥ sampraruṣṭānām
Locativesampraruṣṭe sampraruṣṭayoḥ sampraruṣṭeṣu

Compound sampraruṣṭa -

Adverb -sampraruṣṭam -sampraruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria